Thursday 23 December 2021

कालिदासो जने जने others KAALIDAASO JANE JANE rss sanskrit संस्कृत

 


संस्कृत गीत 



कालिदासो जने-जने

कण्ठे-कण्ठे संस्कृतम् । 

ग्रामे-ग्रामे नगरे-नगरे

गेहे गेहे संस्कृतम् ॥

कालिदासो.....


सरला भाषा मधुरा भाषा,

 दिव्य भाषा संस्कृतम् ।

मुनिजनवाणी कविजनवाणी

प्रियजन वाणी संस्कृतम्॥

कालिदासो जने-जने

 कण्ठे-कण्ठे संस्कृतम् .....


वसतो-वसतो रामचरितम्

प्रियजन भाषा संस्कृतम् ।

सदने-सदने भारत देशे

ग्रामे-ग्रामे संस्कृतम् ॥2

कालिदासो जने-जने

कण्ठे-कण्ठे संस्कृतम् ..


मुनिजन वाञ्छा कविजन वाञ्छा

प्रियजन वाञ्छा संस्कृतम् ।

वदने-वदने कार्यक्षेत्रे 

वार्तालापे संस्कृतम् ॥3

कालिदासो जने-जने

कण्ठे-कण्ठे संस्कृतम् ......



कालिदासो जने-जने

कण्ठे-कण्ठे संस्कृतम् । 

ग्रामे-ग्रामे नगरे-नगरे

गेहे गेहे संस्कृतम् ॥

कालिदासो.....

 ***



No comments:

Post a Comment