Showing posts with label ರಾಮ ನಾಮ ಭಜಿಸಿದವಗೆ ಉಂಟೆ ಭವದ ಬಂಧನ varadagopala vittala RAAMA NAAMA BHAJISIDAVAGE UNTE BHAVADA BANDHANA. Show all posts
Showing posts with label ರಾಮ ನಾಮ ಭಜಿಸಿದವಗೆ ಉಂಟೆ ಭವದ ಬಂಧನ varadagopala vittala RAAMA NAAMA BHAJISIDAVAGE UNTE BHAVADA BANDHANA. Show all posts

Friday 17 December 2021

ರಾಮ ನಾಮ ಭಜಿಸಿದವಗೆ ಉಂಟೆ ಭವದ ಬಂಧನ ankita varadagopala vittala RAAMA NAAMA BHAJISIDAVAGE UNTE BHAVADA BANDHANA








ವರದ ಗೋಪಾಲದಾಸರ ರಚನೆ
VARADA GOPALA DASA b/o GOPALA DASA 1724-1766 Seenappa Dasa brother of Gopala Dasaru

ರಾಮನಾಮ ಭಜಿಸಿದವಗೆ 
ಉಂಟೆ ಭವದ ಬಂಧನ IIಪII 

ಕಾಮ ಹರನ ಸತಿಯು ಸದಾ 
ನೇಮದಿಂದ ನೆನೆವ ಶ್ರೀರಾಮ ನಾಮ IIಅಪII 

ಶಿವನು ಧನ್ಯನಾದ ಮೌನಿI 
ಯುವತಿ ಪಾವ೯ತಿ ಪಾವನಿ ಯಾದಳುII 
ರವಿಯ ಸುತನು ವರವ ಪಡೆದ I
ಧ್ರುವನು ದಿವಿಜ ನೆನಿಸಿದ II೧II 

ಕರಿವರ ಪ್ರಹ್ಲಾದ ದ್ರೌಪದಿ I
ವರ ವಿಭೀಷಣರೆಲ್ಲರೂ II 
ಹರಿಯ ನಾಮ ಸ್ಮರಿಸಿ ಸುಖ-I 
ಭರಿತರಾಗಲಿಲ್ಲವೇ II೨II 

ಗಿರಜೆ ರಾಮ ಮಂತ್ರದಿಂದ I 
ಪರಮ ಮಂಗಳೆಯಾದಳು II 
ವರದ ಗೋಪಾಲ ವಿಠಲ ನಾಮ 
ದುರಿತಕಾನನ ಪಾವಕ II೩II
***

ರಾಗ : ದರ್ಬಾರಿ ಕಾನಡ  ತಾಳ: ತಿಶ್ರನಡೆ (raga tala may differ in audio)

pallavi

rAma nAma bhijisidavarige uNTe bhavada bandhana kAma harana satiyu sadA nEmadinda neneva shrI

caraNam 1

shivanu dhanyanAda mauni yuvati pAvaneyAdaLu raviya sutanu varava paDeda dhruvanu divijanenisida shrI

caraNam 2

karivara prahlAda draupadi vara vibhISaNarellaru hariya nAma smarisi sukha bhartirAgalillave shrI

caraNam 3

girije rAma mantradinda parama mangaLEyAdaLu varada gOpAla viTTalanAma durita kAnana pAvaka shrI
***

pallavi

rAma nAma bhijisidavarige uNTe bhavada bandhana kAma harana satiyu sadA nEmadinda neneva shrI

caraNam 1

shivanu dhayanAda mauni yuvati pAvaneyAdaLu raviya sutanu varava paDada dhruvanu divija nenisida shrI

caraNam 2

karivara prahlAda draupadi vara vibhISaNarellaru hariya nAma smarisi sukha bhartirAgarillave shrI

caraNam 3

girije rAma mantradinda parama mangaLEyAdaLu varada gOpAla viTTalanAma durita kAnana pAvaka shrI
***


ರಾಮನಾಮ ಭಜಿಸಿದವಗೆ
ಉಂಟೆ ಭವದ ಬಂಧನ II PA II

ಕಾಮ ಹರನ ಸತಿಯು ಸದಾ
ನೇಮದಿಂದ ನೆನೆವ ಶ್ರೀರಾಮ ನಾಮ II A PA II

ಶಿವನು ಧನ್ಯನಾದ ಮೌನಿI
ಪಾವ೯ತಿ (ಯುವತಿ ) ಪಾವನಿ ಯಾದಳುII
ರವಿಯ ಸುತನು ವರವ ಪಡೆದ I
ಧ್ರುವನು ದಿವಿಜ ನೆನಿಸಿದ II 1 II

ಕರಿವರ ಪ್ರಹ್ಲಾದ ದ್ರೌಪದಿ I
ವರ ವಿಭೀಷಣರೆಲ್ಲರೂ II
ಹರಿಯ ನಾಮ ಸ್ಮರಿಸಿ ಸುಖ-
ಭರಿತರಾಗಲಿಲ್ಲವೇ II 2 II

ಗಿರಜೆ ರಾಮ ಮಂತ್ರದಿಂದ I
ಪರಮ ಮಂಗಳೆಯಾದಳು II
ವರದ ಗೋಪಾಲ ವಿಠಲ ನಾಮ
ದುರಿತಕಾನನ ಪಾವಕ II 3 II
***

Rāmanāma bhajisidavage uṇṭe bhavada bandhana II PA II

kāma harana satiyu sadā nēmadinda neneva śrīrāma nāma II A PA II

śivanu dhan’yanāda mauniI pāva9ti (yuvati) pāvani yādaḷuII raviya sutanu varava paḍeda I dhruvanu divija nenisida II 1 II

karivara prahlāda draupadi I vara vibhīṣaṇarellarū II hariya nāma smarisi sukha- bharitarāgalillavē II 2 II

giraje rāma mantradinda I parama maṅgaḷeyādaḷu II varada gōpāla viṭhala nāma duritakānana pāvaka II 3 II

Plain English

Ramanama bhajisidavage unte bhavada bandhana II PA II

kama harana satiyu sada nemadinda neneva srirama nama II A PA II

sivanu dhan’yanada mauniI pava9ti (yuvati) pavani yadaluII raviya sutanu varava padeda I dhruvanu divija nenisida II 1 II

karivara prahlada draupadi I vara vibhisanarellaru II hariya nama smarisi sukha- bharitaragalillave II 2 II

giraje rama mantradinda I parama mangaleyadalu II varada gopala vithala nama duritakanana pavaka II 3 II
***


just scroll down for other devaranama